A 433-51 Svapnacintāmaṇi

Manuscript culture infobox

Filmed in: A 433/51
Title: Svapnacintāmaṇi
Dimensions: 27.2 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1515
Remarks:

Reel No. A 433-51

Inventory No. 73503

Title Svapnacintāmaṇi

Author Jagaddeva

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.0 cm

Folios 13

Lines per Folio 11–12

Foliation figures on the vesro, in the upper left-hand margin under the marginal title sva.dhyā.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1515

Manuscript Features

Excerpts

<<Beginning>>

oṁ namaḥ śivāya ||


kavibhiḥ parikalpitam iva

trailokyam idaṃ vilokyate sadyaḥ ||

āsādya yatprasādaṃ

sā jayati sarasvatī devī || 1 ||

kṛtibhiḥ kṛtāni

khaṇḍoddeśena svapnalakṣaṇāny agre ||

tāny ekasthāni

śubhāśubhāni saṃkṣepato vakṣye || 2 || (fol. 1v1–2)


<<End>>

parahṛdayābhiprāyaṃ

paraga⟨ti⟩[di]tārthasya vetti yas tattvaṃ ||

satyaṃ bhuvane durllabhaḥ

saṃbhūtiḥ sa kavir evaikaḥ || 161 || || (fol. 13r1–2)


<<Sub-clophon>>

iti mahattamaśrīdurllabharājātmajajagaddevaviracite svapnacintāmaṇau śubhasvapnādhikāraḥ prathamaḥ ||(fol. 7r9–10)


<<Colophon>>

iti śrīmahattamadurllabharājātmaja⟨ja⟩jagaddevaviracite svapnacintāmaṇau aśubhasvapnādhikāro dvitīyaḥ || || || || || || (fol. 13r2–3)

Microfilm Details

Reel No. A 433/51

Date of Filming 10-10-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/MS/RK

Date 02-05-2012

Bibliography