A 433-51 Svapnacintāmaṇi
Manuscript culture infobox
Filmed in: A 433/51
Title: Svapnacintāmaṇi
Dimensions: 27.2 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1515
Remarks:
Reel No. A 433-51
Inventory No. 73503
Title Svapnacintāmaṇi
Author Jagaddeva
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 11.0 cm
Folios 13
Lines per Folio 11–12
Foliation figures on the vesro, in the upper left-hand margin under the marginal title sva.dhyā.and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/1515
Manuscript Features
Excerpts
<<Beginning>>
oṁ namaḥ śivāya ||
kavibhiḥ parikalpitam iva
trailokyam idaṃ vilokyate sadyaḥ ||
āsādya yatprasādaṃ
sā jayati sarasvatī devī || 1 ||
kṛtibhiḥ kṛtāni
khaṇḍoddeśena svapnalakṣaṇāny agre ||
tāny ekasthāni
śubhāśubhāni saṃkṣepato vakṣye || 2 || (fol. 1v1–2)
<<End>>
parahṛdayābhiprāyaṃ
paraga⟨ti⟩[di]tārthasya vetti yas tattvaṃ ||
satyaṃ bhuvane durllabhaḥ
saṃbhūtiḥ sa kavir evaikaḥ || 161 || || (fol. 13r1–2)
<<Sub-clophon>>
iti mahattamaśrīdurllabharājātmajajagaddevaviracite svapnacintāmaṇau śubhasvapnādhikāraḥ prathamaḥ ||(fol. 7r9–10)
<<Colophon>>
iti śrīmahattamadurllabharājātmaja⟨ja⟩jagaddevaviracite svapnacintāmaṇau aśubhasvapnādhikāro dvitīyaḥ || || || || || || (fol. 13r2–3)
Microfilm Details
Reel No. A 433/51
Date of Filming 10-10-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/MS/RK
Date 02-05-2012
Bibliography